Original

रथः शरीरं पुरुषस्य दृष्टमात्मा नियन्तेन्द्रियाण्याहुरश्वान् ।तैरप्रमत्तः कुशली सदश्वैर्दान्तैः सुखं याति रथीव धीरः ॥ २१ ॥

Segmented

रथः शरीरम् पुरुषस्य दृष्टम् आत्मा नियन्ता इन्द्रियाणि आहुः अश्वान् तैः अप्रमत्तः कुशली सत्-अश्वेभिः दान्तैः सुखम् याति रथी इव धीरः

Analysis

Word Lemma Parse
रथः रथ pos=n,g=m,c=1,n=s
शरीरम् शरीर pos=n,g=n,c=1,n=s
पुरुषस्य पुरुष pos=n,g=m,c=6,n=s
दृष्टम् दृश् pos=va,g=n,c=1,n=s,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
नियन्ता नियन्तृ pos=n,g=m,c=1,n=s
इन्द्रियाणि इन्द्रिय pos=n,g=n,c=2,n=p
आहुः अह् pos=v,p=3,n=p,l=lit
अश्वान् अश्व pos=n,g=m,c=2,n=p
तैः तद् pos=n,g=m,c=3,n=p
अप्रमत्तः अप्रमत्त pos=a,g=m,c=1,n=s
कुशली कुशलिन् pos=a,g=m,c=1,n=s
सत् अस् pos=va,comp=y,f=part
अश्वेभिः अश्व pos=n,g=m,c=3,n=p
दान्तैः दम् pos=va,g=m,c=3,n=p,f=part
सुखम् सुख pos=n,g=n,c=2,n=s
याति या pos=v,p=3,n=s,l=lat
रथी रथिन् pos=n,g=m,c=1,n=s
इव इव pos=i
धीरः धीर pos=a,g=m,c=1,n=s