Original

षण्णामात्मनि नित्यानामैश्वर्यं योऽधिगच्छति ।न स पापैः कुतोऽनर्थैर्युज्यते विजितेन्द्रियः ॥ २० ॥

Segmented

षण्णाम् आत्मनि नित्यानाम् ऐश्वर्यम् यो ऽधिगच्छति न स पापैः कुतो ऽनर्थैः युज्यते विजित-इन्द्रियः

Analysis

Word Lemma Parse
षण्णाम् षष् pos=n,g=n,c=6,n=p
आत्मनि आत्मन् pos=n,g=m,c=7,n=s
नित्यानाम् नित्य pos=a,g=n,c=6,n=p
ऐश्वर्यम् ऐश्वर्य pos=n,g=n,c=2,n=s
यो यद् pos=n,g=m,c=1,n=s
ऽधिगच्छति अधिगम् pos=v,p=3,n=s,l=lat
pos=i
तद् pos=n,g=m,c=1,n=s
पापैः पाप pos=a,g=m,c=3,n=p
कुतो कुतस् pos=i
ऽनर्थैः अनर्थ pos=n,g=m,c=3,n=p
युज्यते युज् pos=v,p=3,n=s,l=lat
विजित विजि pos=va,comp=y,f=part
इन्द्रियः इन्द्रिय pos=n,g=m,c=1,n=s