Original

ब्राह्मण ।महाभूतानि यान्याहुः पञ्च धर्मविदां वर ।एकैकस्य गुणान्सम्यक्पञ्चानामपि मे वद ॥ २ ॥

Segmented

महाभूतानि यानि आहुः पञ्च धर्म-विदाम् वर एकैकस्य गुणान् सम्यक् पञ्चानाम् अपि मे वद

Analysis

Word Lemma Parse
महाभूतानि महाभूत pos=n,g=n,c=2,n=p
यानि यद् pos=n,g=n,c=2,n=p
आहुः अह् pos=v,p=3,n=p,l=lit
पञ्च पञ्चन् pos=n,g=n,c=2,n=s
धर्म धर्म pos=n,comp=y
विदाम् विद् pos=a,g=m,c=6,n=p
वर वर pos=a,g=m,c=8,n=s
एकैकस्य एकैक pos=n,g=n,c=6,n=s
गुणान् गुण pos=n,g=m,c=2,n=p
सम्यक् सम्यक् pos=i
पञ्चानाम् पञ्चन् pos=n,g=n,c=6,n=p
अपि अपि pos=i
मे मद् pos=n,g=,c=6,n=s
वद वद् pos=v,p=2,n=s,l=lot