Original

एष योगविधिः कृत्स्नो यावदिन्द्रियधारणम् ।एतन्मूलं हि तपसः कृत्स्नस्य नरकस्य च ॥ १८ ॥

Segmented

एष योग-विधिः कृत्स्नो यावद् इन्द्रिय-धारणम् एतन् मूलम् हि तपसः कृत्स्नस्य नरकस्य च

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
योग योग pos=n,comp=y
विधिः विधि pos=n,g=m,c=1,n=s
कृत्स्नो कृत्स्न pos=a,g=m,c=1,n=s
यावद् यावत् pos=i
इन्द्रिय इन्द्रिय pos=n,comp=y
धारणम् धारण pos=n,g=n,c=1,n=s
एतन् एतद् pos=n,g=n,c=1,n=s
मूलम् मूल pos=n,g=n,c=1,n=s
हि हि pos=i
तपसः तपस् pos=n,g=n,c=6,n=s
कृत्स्नस्य कृत्स्न pos=a,g=n,c=6,n=s
नरकस्य नरक pos=n,g=n,c=6,n=s
pos=i