Original

अनादिनिधनं जन्तुमात्मयोनिं सदाव्ययम् ।अनौपम्यममूर्तं च भगवानाह बुद्धिमान् ।तपोमूलमिदं सर्वं यन्मां विप्रानुपृच्छसि ॥ १६ ॥

Segmented

अनादिनिधनम् जन्तुम् आत्मयोनिम् सदा अव्ययम् अनौपम्यम् अमूर्तम् च भगवान् आह बुद्धिमान् तपः-मूलम् इदम् सर्वम् यन् माम् विप्र अनुपृच्छसि

Analysis

Word Lemma Parse
अनादिनिधनम् अनादिनिधन pos=a,g=m,c=2,n=s
जन्तुम् जन्तु pos=n,g=m,c=2,n=s
आत्मयोनिम् आत्मयोनि pos=n,g=m,c=2,n=s
सदा सदा pos=i
अव्ययम् अव्यय pos=a,g=m,c=2,n=s
अनौपम्यम् अनौपम्य pos=a,g=m,c=2,n=s
अमूर्तम् अमूर्त pos=a,g=m,c=2,n=s
pos=i
भगवान् भगवत् pos=a,g=m,c=1,n=s
आह अह् pos=v,p=3,n=s,l=lit
बुद्धिमान् बुद्धिमत् pos=a,g=m,c=1,n=s
तपः तपस् pos=n,comp=y
मूलम् मूल pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
यन् यद् pos=n,g=n,c=2,n=s
माम् मद् pos=n,g=,c=2,n=s
विप्र विप्र pos=n,g=m,c=8,n=s
अनुपृच्छसि अनुप्रछ् pos=v,p=2,n=s,l=lat