Original

ज्ञानमूलात्मकं क्लेशमतिवृत्तस्य मोहजम् ।लोको बुद्धिप्रकाशेन ज्ञेयमार्गेण दृश्यते ॥ १५ ॥

Segmented

ज्ञान-मूल-आत्मकम् क्लेशम् अतिवृत्तस्य मोह-जम् लोको बुद्धि-प्रकाशेन ज्ञेय-मार्गेण दृश्यते

Analysis

Word Lemma Parse
ज्ञान ज्ञान pos=n,comp=y
मूल मूल pos=n,comp=y
आत्मकम् आत्मक pos=a,g=m,c=2,n=s
क्लेशम् क्लेश pos=n,g=m,c=2,n=s
अतिवृत्तस्य अतिवृत् pos=va,g=m,c=6,n=s,f=part
मोह मोह pos=n,comp=y
जम् pos=a,g=m,c=2,n=s
लोको लोक pos=n,g=m,c=1,n=s
बुद्धि बुद्धि pos=n,comp=y
प्रकाशेन प्रकाश pos=n,g=m,c=3,n=s
ज्ञेय ज्ञा pos=va,comp=y,f=krtya
मार्गेण मार्ग pos=n,g=m,c=3,n=s
दृश्यते दृश् pos=v,p=3,n=s,l=lat