Original

पश्यतः सर्वभूतानि सर्वावस्थासु सर्वदा ।ब्रह्मभूतस्य संयोगो नाशुभेनोपपद्यते ॥ १४ ॥

Segmented

पश्यतः सर्व-भूतानि सर्व-अवस्थासु सर्वदा ब्रह्म-भूतस्य संयोगो न अशुभेन उपपद्यते

Analysis

Word Lemma Parse
पश्यतः दृश् pos=va,g=m,c=6,n=s,f=part
सर्व सर्व pos=n,comp=y
भूतानि भूत pos=n,g=n,c=2,n=p
सर्व सर्व pos=n,comp=y
अवस्थासु अवस्था pos=n,g=f,c=7,n=p
सर्वदा सर्वदा pos=i
ब्रह्म ब्रह्मन् pos=n,comp=y
भूतस्य भू pos=va,g=m,c=6,n=s,f=part
संयोगो संयोग pos=n,g=m,c=1,n=s
pos=i
अशुभेन अशुभ pos=a,g=n,c=3,n=s
उपपद्यते उपपद् pos=v,p=3,n=s,l=lat