Original

लोके विततमात्मानं लोकं चात्मनि पश्यति ।परावरज्ञः सक्तः सन्सर्वभूतानि पश्यति ॥ १३ ॥

Segmented

लोके विततम् आत्मानम् लोकम् च आत्मनि पश्यति परावर-ज्ञः सक्तः सन् सर्व-भूतानि पश्यति

Analysis

Word Lemma Parse
लोके लोक pos=n,g=m,c=7,n=s
विततम् वितन् pos=va,g=m,c=2,n=s,f=part
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
लोकम् लोक pos=n,g=m,c=2,n=s
pos=i
आत्मनि आत्मन् pos=n,g=m,c=7,n=s
पश्यति दृश् pos=v,p=3,n=s,l=lat
परावर परावर pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
सक्तः सञ्ज् pos=va,g=m,c=1,n=s,f=part
सन् अस् pos=va,g=m,c=1,n=s,f=part
सर्व सर्व pos=n,comp=y
भूतानि भूत pos=n,g=n,c=2,n=p
पश्यति दृश् pos=v,p=3,n=s,l=lat