Original

यथास्वं ग्राहकान्येषां शब्दादीनामिमानि तु ।इन्द्रियाणि यदा देही धारयन्निह तप्यते ॥ १२ ॥

Segmented

यथास्वम् ग्राहकानि एषाम् शब्द-आदीनाम् इमानि तु इन्द्रियाणि यदा देही धारयन्न् इह तप्यते

Analysis

Word Lemma Parse
यथास्वम् यथास्व pos=a,g=n,c=1,n=s
ग्राहकानि ग्राहक pos=a,g=n,c=1,n=p
एषाम् इदम् pos=n,g=m,c=6,n=p
शब्द शब्द pos=n,comp=y
आदीनाम् आदि pos=n,g=m,c=6,n=p
इमानि इदम् pos=n,g=n,c=1,n=p
तु तु pos=i
इन्द्रियाणि इन्द्रिय pos=n,g=n,c=2,n=p
यदा यदा pos=i
देही देहिन् pos=n,g=m,c=1,n=s
धारयन्न् धारय् pos=va,g=m,c=1,n=s,f=part
इह इह pos=i
तप्यते तप् pos=v,p=3,n=s,l=lat