Original

इन्द्रियैः सृज्यते यद्यत्तत्तद्व्यक्तमिति स्मृतम् ।अव्यक्तमिति विज्ञेयं लिङ्गग्राह्यमतीन्द्रियम् ॥ ११ ॥

Segmented

इन्द्रियैः सृज्यते यद् यत् तत् तद् व्यक्तम् इति स्मृतम् अव्यक्तम् इति विज्ञेयम् लिङ्ग-ग्राह्यम् अतीन्द्रियम्

Analysis

Word Lemma Parse
इन्द्रियैः इन्द्रिय pos=n,g=n,c=3,n=p
सृज्यते सृज् pos=v,p=3,n=s,l=lat
यद् यद् pos=n,g=n,c=1,n=s
यत् यद् pos=n,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
तद् तद् pos=n,g=n,c=1,n=s
व्यक्तम् व्यक्त pos=a,g=n,c=1,n=s
इति इति pos=i
स्मृतम् स्मृ pos=va,g=n,c=1,n=s,f=part
अव्यक्तम् अव्यक्त pos=n,g=n,c=1,n=s
इति इति pos=i
विज्ञेयम् विज्ञा pos=va,g=n,c=1,n=s,f=krtya
लिङ्ग लिङ्ग pos=n,comp=y
ग्राह्यम् ग्रह् pos=va,g=n,c=1,n=s,f=krtya
अतीन्द्रियम् अतीन्द्रिय pos=a,g=n,c=1,n=s