Original

आनुपूर्व्या विनश्यन्ति जायन्ते चानुपूर्वशः ।तत्र तत्र हि दृश्यन्ते धातवः पाञ्चभौतिकाः ।यैरावृतमिदं सर्वं जगत्स्थावरजङ्गमम् ॥ १० ॥

Segmented

आनुपूर्व्या विनश्यन्ति जायन्ते च अनुपूर्वशस् तत्र तत्र हि दृश्यन्ते धातवः पाञ्चभौतिकाः यैः आवृतम् इदम् सर्वम् जगत् स्थावर-जंगमम्

Analysis

Word Lemma Parse
आनुपूर्व्या आनुपूर्व pos=n,g=f,c=3,n=s
विनश्यन्ति विनश् pos=v,p=3,n=p,l=lat
जायन्ते जन् pos=v,p=3,n=p,l=lat
pos=i
अनुपूर्वशस् अनुपूर्वशस् pos=i
तत्र तत्र pos=i
तत्र तत्र pos=i
हि हि pos=i
दृश्यन्ते दृश् pos=v,p=3,n=p,l=lat
धातवः धातु pos=n,g=m,c=1,n=p
पाञ्चभौतिकाः पाञ्चभौतिक pos=a,g=m,c=1,n=p
यैः यद् pos=n,g=m,c=3,n=p
आवृतम् आवृ pos=va,g=n,c=1,n=s,f=part
इदम् इदम् pos=n,g=n,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
जगत् जगन्त् pos=n,g=n,c=1,n=s
स्थावर स्थावर pos=a,comp=y
जंगमम् जङ्गम pos=a,g=n,c=1,n=s