Original

मार्कण्डेय उवाच ।एवमुक्तः स विप्रस्तु धर्मव्याधेन भारत ।कथामकथयद्भूयो मनसः प्रीतिवर्धनीम् ॥ १ ॥

Segmented

मार्कण्डेय उवाच एवम् उक्तः स विप्रस् तु धर्मव्याधेन भारत कथाम् अकथयद् भूयो मनसः प्रीति-वर्धनीम्

Analysis

Word Lemma Parse
मार्कण्डेय मार्कण्डेय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
उक्तः वच् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
विप्रस् विप्र pos=n,g=m,c=1,n=s
तु तु pos=i
धर्मव्याधेन धर्मव्याध pos=n,g=m,c=3,n=s
भारत भारत pos=n,g=m,c=8,n=s
कथाम् कथा pos=n,g=f,c=2,n=s
अकथयद् कथय् pos=v,p=3,n=s,l=lan
भूयो भूयस् pos=i
मनसः मनस् pos=n,g=n,c=6,n=s
प्रीति प्रीति pos=n,comp=y
वर्धनीम् वर्धन pos=a,g=f,c=2,n=s