Original

तस्याधर्मप्रवृत्तस्य गुणा नश्यन्ति साधवः ।एकशीलाश्च मित्रत्वं भजन्ते पापकर्मिणः ॥ ९ ॥

Segmented

तस्य अधर्म-प्रवृत्तस्य गुणा नश्यन्ति साधवः एक-शीलाः च मित्र-त्वम् भजन्ते पाप-कर्मिणः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
अधर्म अधर्म pos=n,comp=y
प्रवृत्तस्य प्रवृत् pos=va,g=m,c=6,n=s,f=part
गुणा गुण pos=n,g=m,c=1,n=p
नश्यन्ति नश् pos=v,p=3,n=p,l=lat
साधवः साधु pos=a,g=m,c=1,n=p
एक एक pos=n,comp=y
शीलाः शील pos=n,g=m,c=1,n=p
pos=i
मित्र मित्र pos=n,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
भजन्ते भज् pos=v,p=3,n=p,l=lat
पाप पाप pos=n,comp=y
कर्मिणः कर्मिन् pos=a,g=m,c=1,n=p