Original

अधर्मस्त्रिविधस्तस्य वर्धते रागदोषतः ।पापं चिन्तयते चापि ब्रवीति च करोति च ॥ ८ ॥

Segmented

अधर्मस् त्रिविधस् तस्य वर्धते राग-दोषतस् पापम् चिन्तयते च अपि ब्रवीति च करोति च

Analysis

Word Lemma Parse
अधर्मस् अधर्म pos=n,g=m,c=1,n=s
त्रिविधस् त्रिविध pos=a,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
वर्धते वृध् pos=v,p=3,n=s,l=lat
राग राग pos=n,comp=y
दोषतस् दोषतस् pos=i
पापम् पाप pos=n,g=n,c=2,n=s
चिन्तयते चिन्तय् pos=v,p=3,n=s,l=lat
pos=i
अपि अपि pos=i
ब्रवीति ब्रू pos=v,p=3,n=s,l=lat
pos=i
करोति कृ pos=v,p=3,n=s,l=lat
pos=i