Original

सुहृद्भिर्वार्यमाणश्च पण्डितैश्च द्विजोत्तम ।उत्तरं श्रुतिसंबद्धं ब्रवीति श्रुतियोजितम् ॥ ७ ॥

Segmented

सुहृद्भिः वार्यमाणः च पण्डितैः च द्विजोत्तम उत्तरम् श्रुति-सम्बद्धम् ब्रवीति श्रुति-योजितम्

Analysis

Word Lemma Parse
सुहृद्भिः सुहृद् pos=n,g=m,c=3,n=p
वार्यमाणः वारय् pos=va,g=m,c=1,n=s,f=part
pos=i
पण्डितैः पण्डित pos=n,g=m,c=3,n=p
pos=i
द्विजोत्तम द्विजोत्तम pos=n,g=m,c=8,n=s
उत्तरम् उत्तर pos=n,g=n,c=2,n=s
श्रुति श्रुति pos=n,comp=y
सम्बद्धम् सम्बन्ध् pos=va,g=n,c=2,n=s,f=part
ब्रवीति ब्रू pos=v,p=3,n=s,l=lat
श्रुति श्रुति pos=n,comp=y
योजितम् योजय् pos=va,g=n,c=2,n=s,f=part