Original

व्याजेन चरते धर्ममर्थं व्याजेन रोचते ।व्याजेन सिध्यमानेषु धनेषु द्विजसत्तम ।तत्रैव रमते बुद्धिस्ततः पापं चिकीर्षति ॥ ६ ॥

Segmented

व्याजेन चरते धर्मम् अर्थम् व्याजेन रोचते व्याजेन सिध्यमानेषु धनेषु द्विजसत्तम तत्र एव रमते बुद्धिस् ततः पापम् चिकीर्षति

Analysis

Word Lemma Parse
व्याजेन व्याज pos=n,g=m,c=3,n=s
चरते चर् pos=v,p=3,n=s,l=lat
धर्मम् धर्म pos=n,g=m,c=2,n=s
अर्थम् अर्थ pos=n,g=m,c=2,n=s
व्याजेन व्याज pos=n,g=m,c=3,n=s
रोचते रुच् pos=v,p=3,n=s,l=lat
व्याजेन व्याज pos=n,g=m,c=3,n=s
सिध्यमानेषु सिध् pos=va,g=n,c=7,n=p,f=part
धनेषु धन pos=n,g=n,c=7,n=p
द्विजसत्तम द्विजसत्तम pos=n,g=m,c=8,n=s
तत्र तत्र pos=i
एव एव pos=i
रमते रम् pos=v,p=3,n=s,l=lat
बुद्धिस् बुद्धि pos=n,g=f,c=1,n=s
ततः ततस् pos=i
पापम् पाप pos=n,g=n,c=2,n=s
चिकीर्षति चिकीर्ष् pos=v,p=3,n=s,l=lat