Original

सर्वैरिहेन्द्रियार्थैस्तु व्यक्ताव्यक्तैः सुसंवृतः ।चतुर्विंशक इत्येष व्यक्ताव्यक्तमयो गुणः ।एतत्ते सर्वमाख्यातं किं भूयो श्रोतुमिच्छसि ॥ २० ॥

Segmented

सर्वैः इह इन्द्रिय-अर्थैः तु व्यक्त-अव्यक्तैः सु संवृतः चतुर्विंशक इति एष व्यक्त-अव्यक्त-मयः गुणः

Analysis

Word Lemma Parse
सर्वैः सर्व pos=n,g=m,c=3,n=p
इह इह pos=i
इन्द्रिय इन्द्रिय pos=n,comp=y
अर्थैः अर्थ pos=n,g=m,c=3,n=p
तु तु pos=i
व्यक्त व्यक्त pos=a,comp=y
अव्यक्तैः अव्यक्त pos=a,g=m,c=3,n=p
सु सु pos=i
संवृतः संवृ pos=va,g=m,c=1,n=s,f=part
चतुर्विंशक चतुर्विंशक pos=a,g=m,c=1,n=s
इति इति pos=i
एष एतद् pos=n,g=m,c=1,n=s
व्यक्त व्यक्त pos=a,comp=y
अव्यक्त अव्यक्त pos=a,comp=y
मयः मय pos=a,g=m,c=1,n=s
गुणः गुण pos=n,g=m,c=1,n=s