Original

व्याध उवाच ।विज्ञानार्थं मनुष्याणां मनः पूर्वं प्रवर्तते ।तत्प्राप्य कामं भजते क्रोधं च द्विजसत्तम ॥ २ ॥

Segmented

व्याध उवाच विज्ञान-अर्थम् मनुष्याणाम् मनः पूर्वम् प्रवर्तते तत् प्राप्य कामम् भजते क्रोधम् च द्विजसत्तम

Analysis

Word Lemma Parse
व्याध व्याध pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
विज्ञान विज्ञान pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
मनुष्याणाम् मनुष्य pos=n,g=m,c=6,n=p
मनः मनस् pos=n,g=n,c=1,n=s
पूर्वम् पूर्वम् pos=i
प्रवर्तते प्रवृत् pos=v,p=3,n=s,l=lat
तत् तद् pos=n,g=n,c=1,n=s
प्राप्य प्राप् pos=vi
कामम् काम pos=n,g=m,c=2,n=s
भजते भज् pos=v,p=3,n=s,l=lat
क्रोधम् क्रोध pos=n,g=m,c=2,n=s
pos=i
द्विजसत्तम द्विजसत्तम pos=n,g=m,c=8,n=s