Original

षष्ठस्तु चेतना नाम मन इत्यभिधीयते ।सप्तमी तु भवेद्बुद्धिरहंकारस्ततः परम् ॥ १८ ॥

Segmented

षष्ठः तु चेतना नाम मन इति अभिधीयते सप्तमी तु भवेद् बुद्धिः अहंकारस् ततः परम्

Analysis

Word Lemma Parse
षष्ठः षष्ठ pos=a,g=m,c=1,n=s
तु तु pos=i
चेतना चेतना pos=n,g=f,c=1,n=s
नाम नाम pos=i
मन मनस् pos=n,g=n,c=1,n=s
इति इति pos=i
अभिधीयते अभिधा pos=v,p=3,n=s,l=lat
सप्तमी सप्तम pos=a,g=f,c=1,n=s
तु तु pos=i
भवेद् भू pos=v,p=3,n=s,l=vidhilin
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
अहंकारस् अहंकार pos=n,g=m,c=1,n=s
ततः ततस् pos=i
परम् परम् pos=i