Original

तेषामपि गुणाः सर्वे गुणवृत्तिः परस्परम् ।पूर्वपूर्वगुणाः सर्वे क्रमशो गुणिषु त्रिषु ॥ १७ ॥

Segmented

तेषाम् अपि गुणाः सर्वे गुण-वृत्तिः परस्परम् पूर्व-पूर्व-गुणाः सर्वे क्रमशो गुणिषु त्रिषु

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
अपि अपि pos=i
गुणाः गुण pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
गुण गुण pos=n,comp=y
वृत्तिः वृत्ति pos=n,g=f,c=1,n=s
परस्परम् परस्पर pos=n,g=m,c=2,n=s
पूर्व पूर्व pos=n,comp=y
पूर्व पूर्व pos=n,comp=y
गुणाः गुण pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
क्रमशो क्रमशस् pos=i
गुणिषु गुणिन् pos=n,g=m,c=7,n=p
त्रिषु त्रि pos=n,g=m,c=7,n=p