Original

महाभूतानि खं वायुरग्निरापस्तथा च भूः ।शब्दः स्पर्शश्च रूपं च रसो गन्धश्च तद्गुणाः ॥ १६ ॥

Segmented

महाभूतानि खम् वायुः अग्निः आपस् तथा च भूः शब्दः स्पर्शः च रूपम् च रसो गन्धः च तद्-गुणाः

Analysis

Word Lemma Parse
महाभूतानि महाभूत pos=n,g=n,c=1,n=p
खम् pos=n,g=n,c=1,n=s
वायुः वायु pos=n,g=m,c=1,n=s
अग्निः अग्नि pos=n,g=m,c=1,n=s
आपस् अप् pos=n,g=m,c=1,n=p
तथा तथा pos=i
pos=i
भूः भू pos=n,g=f,c=1,n=s
शब्दः शब्द pos=n,g=m,c=1,n=s
स्पर्शः स्पर्श pos=n,g=m,c=1,n=s
pos=i
रूपम् रूप pos=n,g=n,c=1,n=s
pos=i
रसो रस pos=n,g=m,c=1,n=s
गन्धः गन्ध pos=n,g=m,c=1,n=s
pos=i
तद् तद् pos=n,comp=y
गुणाः गुण pos=n,g=m,c=1,n=p