Original

इदं विश्वं जगत्सर्वमजय्यं चापि सर्वशः ।महाभूतात्मकं ब्रह्मन्नातः परतरं भवेत् ॥ १५ ॥

Segmented

इदम् विश्वम् जगत् सर्वम् अजय्यम् च अपि सर्वशः महाभूत-आत्मकम् ब्रह्मन् न अतस् परतरम् भवेत्

Analysis

Word Lemma Parse
इदम् इदम् pos=n,g=n,c=1,n=s
विश्वम् विश्व pos=n,g=n,c=1,n=s
जगत् जगन्त् pos=n,g=n,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
अजय्यम् अजय्य pos=a,g=n,c=1,n=s
pos=i
अपि अपि pos=i
सर्वशः सर्वशस् pos=i
महाभूत महाभूत pos=n,comp=y
आत्मकम् आत्मक pos=a,g=n,c=1,n=s
ब्रह्मन् ब्रह्मन् pos=n,g=m,c=8,n=s
pos=i
अतस् अतस् pos=i
परतरम् परतर pos=a,g=n,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin