Original

यत्तेषां च प्रियं तत्ते वक्ष्यामि द्विजसत्तम ।नमस्कृत्वा ब्राह्मणेभ्यो ब्राह्मीं विद्यां निबोध मे ॥ १४ ॥

Segmented

यत् तेषाम् च प्रियम् तत् ते वक्ष्यामि द्विजसत्तम नमस्कृत्वा ब्राह्मणेभ्यो ब्राह्मीम् विद्याम् निबोध मे

Analysis

Word Lemma Parse
यत् यद् pos=n,g=n,c=1,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
pos=i
प्रियम् प्रिय pos=a,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
ते त्वद् pos=n,g=,c=4,n=s
वक्ष्यामि वच् pos=v,p=1,n=s,l=lrt
द्विजसत्तम द्विजसत्तम pos=n,g=m,c=8,n=s
नमस्कृत्वा नमस्कृ pos=vi
ब्राह्मणेभ्यो ब्राह्मण pos=n,g=m,c=4,n=p
ब्राह्मीम् ब्राह्म pos=a,g=f,c=2,n=s
विद्याम् विद्या pos=n,g=f,c=2,n=s
निबोध निबुध् pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s