Original

व्याध उवाच ।ब्राह्मणा वै महाभागाः पितरोऽग्रभुजः सदा ।तेषां सर्वात्मना कार्यं प्रियं लोके मनीषिणा ॥ १३ ॥

Segmented

व्याध उवाच ब्राह्मणा वै महाभागाः पितरो अग्र-भुजः सदा तेषाम् सर्व-आत्मना कार्यम् प्रियम् लोके मनीषिणा

Analysis

Word Lemma Parse
व्याध व्याध pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ब्राह्मणा ब्राह्मण pos=n,g=m,c=1,n=p
वै वै pos=i
महाभागाः महाभाग pos=a,g=m,c=1,n=p
पितरो पितृ pos=n,g=m,c=1,n=p
अग्र अग्र pos=n,comp=y
भुजः भुज् pos=a,g=m,c=1,n=p
सदा सदा pos=i
तेषाम् तद् pos=n,g=m,c=6,n=p
सर्व सर्व pos=n,comp=y
आत्मना आत्मन् pos=n,g=m,c=3,n=s
कार्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
प्रियम् प्रिय pos=a,g=n,c=1,n=s
लोके लोक pos=n,g=m,c=7,n=s
मनीषिणा मनीषिन् pos=a,g=m,c=3,n=s