Original

ब्राह्मण उवाच ।ब्रवीषि सूनृतं धर्मं यस्य वक्ता न विद्यते ।दिव्यप्रभावः सुमहानृषिरेव मतोऽसि मे ॥ १२ ॥

Segmented

ब्राह्मण उवाच ब्रवीषि सूनृतम् धर्मम् यस्य वक्ता न विद्यते दिव्य-प्रभावः सु महान् ऋषिः एव मतो ऽसि मे

Analysis

Word Lemma Parse
ब्राह्मण ब्राह्मण pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ब्रवीषि ब्रू pos=v,p=2,n=s,l=lat
सूनृतम् सूनृत pos=a,g=m,c=2,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
यस्य यद् pos=n,g=m,c=6,n=s
वक्ता वक्तृ pos=n,g=m,c=1,n=s
pos=i
विद्यते विद् pos=v,p=3,n=s,l=lat
दिव्य दिव्य pos=a,comp=y
प्रभावः प्रभाव pos=n,g=m,c=1,n=s
सु सु pos=i
महान् महत् pos=a,g=m,c=1,n=s
ऋषिः ऋषि pos=n,g=m,c=1,n=s
एव एव pos=i
मतो मन् pos=va,g=m,c=1,n=s,f=part
ऽसि अस् pos=v,p=2,n=s,l=lat
मे मद् pos=n,g=,c=6,n=s