Original

यस्त्वेतान्प्रज्ञया दोषान्पूर्वमेवानुपश्यति ।कुशलः सुखदुःखेषु साधूंश्चाप्युपसेवते ।तस्य साधुसमारम्भाद्बुद्धिर्धर्मेषु जायते ॥ ११ ॥

Segmented

यस् तु एतान् प्रज्ञया दोषान् पूर्वम् एव अनुपश्यति कुशलः सुख-दुःखेषु साधून् च अपि उपसेवते तस्य साधु-समारम्भात् बुद्धिः धर्मेषु जायते

Analysis

Word Lemma Parse
यस् यद् pos=n,g=m,c=1,n=s
तु तु pos=i
एतान् एतद् pos=n,g=m,c=2,n=p
प्रज्ञया प्रज्ञा pos=n,g=f,c=3,n=s
दोषान् दोष pos=n,g=m,c=2,n=p
पूर्वम् पूर्वम् pos=i
एव एव pos=i
अनुपश्यति अनुपश् pos=v,p=3,n=s,l=lat
कुशलः कुशल pos=a,g=m,c=1,n=s
सुख सुख pos=n,comp=y
दुःखेषु दुःख pos=n,g=n,c=7,n=p
साधून् साधु pos=n,g=m,c=2,n=p
pos=i
अपि अपि pos=i
उपसेवते उपसेव् pos=v,p=3,n=s,l=lat
तस्य तद् pos=n,g=m,c=6,n=s
साधु साधु pos=a,comp=y
समारम्भात् समारम्भ pos=n,g=m,c=5,n=s
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
धर्मेषु धर्म pos=n,g=m,c=7,n=p
जायते जन् pos=v,p=3,n=s,l=lat