Original

स तेनासुखमाप्नोति परत्र च विहन्यते ।पापात्मा भवति ह्येवं धर्मलाभं तु मे शृणु ॥ १० ॥

Segmented

स तेन असुखम् आप्नोति परत्र च विहन्यते पाप-आत्मा भवति हि एवम् धर्म-लाभम् तु मे शृणु

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तेन तेन pos=i
असुखम् असुख pos=n,g=n,c=2,n=s
आप्नोति आप् pos=v,p=3,n=s,l=lat
परत्र परत्र pos=i
pos=i
विहन्यते विहन् pos=v,p=3,n=s,l=lat
पाप पाप pos=a,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
हि हि pos=i
एवम् एवम् pos=i
धर्म धर्म pos=n,comp=y
लाभम् लाभ pos=n,g=m,c=2,n=s
तु तु pos=i
मे मद् pos=n,g=,c=6,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot