Original

मार्कण्डेय उवाच ।एवमुक्तस्तु विप्रेण धर्मव्याधो युधिष्ठिर ।प्रत्युवाच यथा विप्रं तच्छृणुष्व नराधिप ॥ १ ॥

Segmented

मार्कण्डेय उवाच एवम् उक्तस् तु विप्रेण धर्मव्याधो युधिष्ठिर प्रत्युवाच यथा विप्रम् तत् शृणुष्व नर-अधिपैः

Analysis

Word Lemma Parse
मार्कण्डेय मार्कण्डेय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
उक्तस् वच् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
विप्रेण विप्र pos=n,g=m,c=3,n=s
धर्मव्याधो धर्मव्याध pos=n,g=m,c=1,n=s
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=8,n=s
प्रत्युवाच प्रतिवच् pos=v,p=3,n=s,l=lit
यथा यथा pos=i
विप्रम् विप्र pos=n,g=m,c=2,n=s
तत् तद् pos=n,g=n,c=2,n=s
शृणुष्व श्रु pos=v,p=2,n=s,l=lot
नर नर pos=n,comp=y
अधिपैः अधिप pos=n,g=m,c=8,n=s