Original

प्रतोदेनाहता राजन्रश्मिभिश्च समुद्यताः ।उत्पतन्त इवाकाशं विबभुस्ते हयोत्तमाः ॥ ९ ॥

Segmented

प्रतोदेन आहताः राजन् रश्मिभिः च समुद्यताः उत्पतन्त इव आकाशम् विबभुस् ते हय-उत्तमाः

Analysis

Word Lemma Parse
प्रतोदेन प्रतोद pos=n,g=m,c=3,n=s
आहताः आहन् pos=va,g=m,c=1,n=p,f=part
राजन् राजन् pos=n,g=m,c=8,n=s
रश्मिभिः रश्मि pos=n,g=m,c=3,n=p
pos=i
समुद्यताः समुद्यम् pos=va,g=m,c=1,n=p,f=part
उत्पतन्त उत्पत् pos=va,g=m,c=1,n=p,f=part
इव इव pos=i
आकाशम् आकाश pos=n,g=n,c=2,n=s
विबभुस् विभा pos=v,p=3,n=p,l=lit
ते तद् pos=n,g=m,c=1,n=p
हय हय pos=n,comp=y
उत्तमाः उत्तम pos=a,g=m,c=1,n=p