Original

दारुकेणाहमुत्पन्नो यथावच्चैव शिक्षितः ।वीतभीः प्रविशाम्येतां शाल्वस्य महतीं चमूम् ॥ ६ ॥

Segmented

दारुकेन अहम् उत्पन्नो यथावच् च एव शिक्षितः वीत-भीः प्रविशामि एताम् शाल्वस्य महतीम् चमूम्

Analysis

Word Lemma Parse
दारुकेन दारुक pos=n,g=m,c=3,n=s
अहम् मद् pos=n,g=,c=1,n=s
उत्पन्नो उत्पद् pos=va,g=m,c=1,n=s,f=part
यथावच् यथावत् pos=i
pos=i
एव एव pos=i
शिक्षितः शिक्षय् pos=va,g=m,c=1,n=s,f=part
वीत वीत pos=a,comp=y
भीः भी pos=n,g=m,c=1,n=s
प्रविशामि प्रविश् pos=v,p=1,n=s,l=lat
एताम् एतद् pos=n,g=f,c=2,n=s
शाल्वस्य शाल्व pos=n,g=m,c=6,n=s
महतीम् महत् pos=a,g=f,c=2,n=s
चमूम् चमू pos=n,g=f,c=2,n=s