Original

त्वं हि शाल्वप्रयुक्तेन पत्रिणाभिहतो भृशम् ।कश्मलाभिहतो वीर ततोऽहमपयातवान् ॥ ४ ॥

Segmented

त्वम् हि साल्व-प्रयुक्तेन पत्त्रिना अभिहतः भृशम् कश्मल-अभिहतः वीर ततो ऽहम् अपयातवान्

Analysis

Word Lemma Parse
त्वम् त्वद् pos=n,g=,c=1,n=s
हि हि pos=i
साल्व शाल्व pos=n,comp=y
प्रयुक्तेन प्रयुज् pos=va,g=m,c=3,n=s,f=part
पत्त्रिना पत्त्रिन् pos=n,g=m,c=3,n=s
अभिहतः अभिहन् pos=va,g=m,c=1,n=s,f=part
भृशम् भृशम् pos=i
कश्मल कश्मल pos=n,comp=y
अभिहतः अभिहन् pos=va,g=m,c=1,n=s,f=part
वीर वीर pos=n,g=m,c=8,n=s
ततो ततस् pos=i
ऽहम् मद् pos=n,g=,c=1,n=s
अपयातवान् अपया pos=va,g=m,c=1,n=s,f=part