Original

आयुष्मन्नुपदेशस्तु सारथ्ये वर्ततां स्मृतः ।सर्वार्थेषु रथी रक्ष्यस्त्वं चापि भृशपीडितः ॥ ३ ॥

Segmented

आयुष्मन्न् उपदेशस् तु सारथ्ये वर्तताम् स्मृतः सर्व-अर्थेषु रथी रक्ष्यस् त्वम् च अपि भृश-पीडितः

Analysis

Word Lemma Parse
आयुष्मन्न् आयुष्मत् pos=a,g=m,c=8,n=s
उपदेशस् उपदेश pos=n,g=m,c=1,n=s
तु तु pos=i
सारथ्ये सारथ्य pos=n,g=n,c=7,n=s
वर्तताम् वृत् pos=v,p=3,n=s,l=lot
स्मृतः स्मृ pos=va,g=m,c=1,n=s,f=part
सर्व सर्व pos=n,comp=y
अर्थेषु अर्थ pos=n,g=m,c=7,n=p
रथी रथिन् pos=n,g=m,c=1,n=s
रक्ष्यस् रक्षय् pos=va,g=m,c=1,n=s,f=krtya
त्वम् त्वद् pos=n,g=,c=1,n=s
pos=i
अपि अपि pos=i
भृश भृश pos=a,comp=y
पीडितः पीडय् pos=va,g=m,c=1,n=s,f=part