Original

स द्वारकां परित्यज्य क्रूरो वृष्णिभिरर्दितः ।सौभमास्थाय राजेन्द्र दिवमाचक्रमे तदा ॥ २७ ॥

Segmented

स द्वारकाम् परित्यज्य क्रूरो वृष्णिभिः अर्दितः सौभम् आस्थाय राज-इन्द्र दिवम् आचक्रमे तदा

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
द्वारकाम् द्वारका pos=n,g=f,c=2,n=s
परित्यज्य परित्यज् pos=vi
क्रूरो क्रूर pos=a,g=m,c=1,n=s
वृष्णिभिः वृष्णि pos=n,g=m,c=3,n=p
अर्दितः अर्दय् pos=va,g=m,c=1,n=s,f=part
सौभम् सौभ pos=n,g=m,c=2,n=s
आस्थाय आस्था pos=vi
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
दिवम् दिव् pos=n,g=m,c=2,n=s
आचक्रमे आक्रम् pos=v,p=3,n=s,l=lit
तदा तदा pos=i