Original

तत उत्थाय राजेन्द्र शाल्वः परमदुर्मनाः ।व्यपायात्सबलस्तूर्णं प्रद्युम्नशरपीडितः ॥ २६ ॥

Segmented

तत उत्थाय राज-इन्द्र शाल्वः परम-दुर्मनाः व्यपायात् सबलस् तूर्णम् प्रद्युम्न-शर-पीडितः

Analysis

Word Lemma Parse
तत ततस् pos=i
उत्थाय उत्था pos=vi
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
शाल्वः शाल्व pos=n,g=m,c=1,n=s
परम परम pos=a,comp=y
दुर्मनाः दुर्मनस् pos=a,g=m,c=1,n=s
व्यपायात् व्यपया pos=v,p=3,n=s,l=lan
सबलस् सबल pos=a,g=m,c=1,n=s
तूर्णम् तूर्णम् pos=i
प्रद्युम्न प्रद्युम्न pos=n,comp=y
शर शर pos=n,comp=y
पीडितः पीडय् pos=va,g=m,c=1,n=s,f=part