Original

ततः परमसंहृष्टः प्रद्युम्नः शरमुत्तमम् ।संजहार धनुःश्रेष्ठात्तूणे चैव न्यवेशयत् ॥ २५ ॥

Segmented

ततः परम-संहृष्टः प्रद्युम्नः शरम् उत्तमम् संजहार धनुः-श्रेष्ठात् तूणे च एव न्यवेशयत्

Analysis

Word Lemma Parse
ततः ततस् pos=i
परम परम pos=a,comp=y
संहृष्टः संहृष् pos=va,g=m,c=1,n=s,f=part
प्रद्युम्नः प्रद्युम्न pos=n,g=m,c=1,n=s
शरम् शर pos=n,g=m,c=2,n=s
उत्तमम् उत्तम pos=a,g=m,c=2,n=s
संजहार संहृ pos=v,p=3,n=s,l=lit
धनुः धनुस् pos=n,comp=y
श्रेष्ठात् श्रेष्ठ pos=a,g=n,c=5,n=s
तूणे तूण pos=n,g=m,c=7,n=s
pos=i
एव एव pos=i
न्यवेशयत् निवेशय् pos=v,p=3,n=s,l=lan