Original

मृत्युरस्य महाबाहो रणे देवकिनन्दनः ।कृष्णः संकल्पितो धात्रा तन्न मिथ्या भवेदिति ॥ २४ ॥

Segmented

मृत्युः अस्य महा-बाहो रणे देवकी-नन्दनः कृष्णः संकल्पितो धात्रा तन् न मिथ्या भवेद् इति

Analysis

Word Lemma Parse
मृत्युः मृत्यु pos=n,g=m,c=1,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
रणे रण pos=n,g=m,c=7,n=s
देवकी देवकी pos=n,comp=y
नन्दनः नन्दन pos=n,g=m,c=1,n=s
कृष्णः कृष्ण pos=n,g=m,c=1,n=s
संकल्पितो संकल्पय् pos=va,g=m,c=1,n=s,f=part
धात्रा धातृ pos=n,g=m,c=3,n=s
तन् तद् pos=n,g=n,c=1,n=s
pos=i
मिथ्या मिथ्या pos=i
भवेद् भू pos=v,p=3,n=s,l=vidhilin
इति इति pos=i