Original

संहरस्व पुनर्बाणमवध्योऽयं त्वया रणे ।एतस्य हि शरस्याजौ नावध्योऽस्ति पुमान्क्वचित् ॥ २३ ॥

Segmented

संहरस्व पुनः बाणम् अवध्यो ऽयम् त्वया रणे एतस्य हि शरस्य आजौ न अवध्यः ऽस्ति पुमान् क्वचित्

Analysis

Word Lemma Parse
संहरस्व संहृ pos=v,p=2,n=s,l=lot
पुनः पुनर् pos=i
बाणम् बाण pos=n,g=m,c=2,n=s
अवध्यो अवध्य pos=a,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
रणे रण pos=n,g=m,c=7,n=s
एतस्य एतद् pos=n,g=n,c=6,n=s
हि हि pos=i
शरस्य शर pos=n,g=m,c=6,n=s
आजौ आजि pos=n,g=m,c=7,n=s
pos=i
अवध्यः अवध्य pos=a,g=m,c=1,n=s
ऽस्ति अस् pos=v,p=3,n=s,l=lat
पुमान् पुंस् pos=n,g=m,c=1,n=s
क्वचित् क्वचिद् pos=i