Original

ततो देवगणाः सर्वे सेन्द्राः सह धनेश्वराः ।नारदं प्रेषयामासुः श्वसनं च महाबलम् ॥ २१ ॥

Segmented

ततो देव-गणाः सर्वे स इन्द्राः सह धनेश्वराः नारदम् प्रेषयामासुः श्वसनम् च महा-बलम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
देव देव pos=n,comp=y
गणाः गण pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
pos=i
इन्द्राः इन्द्र pos=n,g=m,c=1,n=p
सह सह pos=i
धनेश्वराः धनेश्वर pos=n,g=m,c=1,n=p
नारदम् नारद pos=n,g=m,c=2,n=s
प्रेषयामासुः प्रेषय् pos=v,p=3,n=p,l=lit
श्वसनम् श्वसन pos=n,g=m,c=2,n=s
pos=i
महा महत् pos=a,comp=y
बलम् बल pos=n,g=m,c=2,n=s