Original

तमर्चितं सर्वदाशार्हपूगैराशीर्भिरर्कज्वलनप्रकाशम् ।दृष्ट्वा शरं ज्यामभिनीयमानं बभूव हाहाकृतमन्तरिक्षम् ॥ २० ॥

Segmented

तम् अर्चितम् सर्व-दाश-अर्ह-पूगैः आशीर्भिः अर्क-ज्वलन-प्रकाशम् दृष्ट्वा शरम् ज्याम् अभिनीयमानम् बभूव हाहाकृतम् अन्तरिक्षम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
अर्चितम् अर्च् pos=va,g=m,c=2,n=s,f=part
सर्व सर्व pos=n,comp=y
दाश दाश pos=n,comp=y
अर्ह अर्ह pos=a,comp=y
पूगैः पूग pos=n,g=m,c=3,n=p
आशीर्भिः आशिस् pos=n,g=,c=3,n=p
अर्क अर्क pos=n,comp=y
ज्वलन ज्वलन pos=n,comp=y
प्रकाशम् प्रकाश pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
शरम् शर pos=n,g=m,c=2,n=s
ज्याम् ज्या pos=n,g=f,c=2,n=s
अभिनीयमानम् अभिनी pos=va,g=m,c=2,n=s,f=part
बभूव भू pos=v,p=3,n=s,l=lit
हाहाकृतम् हाहाकृत pos=a,g=n,c=1,n=s
अन्तरिक्षम् अन्तरिक्ष pos=n,g=n,c=1,n=s