Original

न मे भयं रौक्मिणेय संग्रामे यच्छतो हयान् ।युद्धज्ञश्चास्मि वृष्णीनां नात्र किंचिदतोऽन्यथा ॥ २ ॥

Segmented

न मे भयम् रौक्मिणेय संग्रामे यच्छतो हयान् युद्ध-ज्ञः च अस्मि वृष्णीनाम् न अत्र किंचिद् अतो ऽन्यथा

Analysis

Word Lemma Parse
pos=i
मे मद् pos=n,g=,c=6,n=s
भयम् भय pos=n,g=n,c=1,n=s
रौक्मिणेय रौक्मिणेय pos=n,g=m,c=8,n=s
संग्रामे संग्राम pos=n,g=m,c=7,n=s
यच्छतो यम् pos=va,g=m,c=6,n=s,f=part
हयान् हय pos=n,g=m,c=2,n=p
युद्ध युद्ध pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
pos=i
अस्मि अस् pos=v,p=1,n=s,l=lat
वृष्णीनाम् वृष्णि pos=n,g=m,c=6,n=p
pos=i
अत्र अत्र pos=i
किंचिद् कश्चित् pos=n,g=n,c=1,n=s
अतो अतस् pos=i
ऽन्यथा अन्यथा pos=i