Original

तस्मिन्निपतिते क्षुद्रे शाल्वे बाणप्रपीडिते ।रौक्मिणेयोऽपरं बाणं संदधे शत्रुनाशनम् ॥ १९ ॥

Segmented

तस्मिन् निपतिते क्षुद्रे शाल्वे बाण-प्रपीडिते रौक्मिणेयो ऽपरम् बाणम् संदधे शत्रु-नाशनम्

Analysis

Word Lemma Parse
तस्मिन् तद् pos=n,g=m,c=7,n=s
निपतिते निपत् pos=va,g=m,c=7,n=s,f=part
क्षुद्रे क्षुद्र pos=a,g=m,c=7,n=s
शाल्वे शाल्व pos=n,g=m,c=7,n=s
बाण बाण pos=n,comp=y
प्रपीडिते प्रपीडय् pos=va,g=m,c=7,n=s,f=part
रौक्मिणेयो रौक्मिणेय pos=n,g=m,c=1,n=s
ऽपरम् अपर pos=n,g=m,c=2,n=s
बाणम् बाण pos=n,g=m,c=2,n=s
संदधे संधा pos=v,p=3,n=s,l=lit
शत्रु शत्रु pos=n,comp=y
नाशनम् नाशन pos=a,g=m,c=2,n=s