Original

ते तदस्त्रं विधूयाशु विव्यधू रुधिराशनाः ।शिरस्युरसि वक्त्रे च स मुमोह पपात च ॥ १८ ॥

Segmented

ते तद् अस्त्रम् विधूय आशु विव्यधू शिरसि उरसि वक्त्रे च स मुमोह पपात च

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
तद् तद् pos=n,g=n,c=2,n=s
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
विधूय विधू pos=vi
आशु आशु pos=a,g=n,c=2,n=s
विव्यधू रुधिराशन pos=n,g=m,c=1,n=p
शिरसि शिरस् pos=n,g=n,c=7,n=s
उरसि उरस् pos=n,g=n,c=7,n=s
वक्त्रे वक्त्र pos=n,g=n,c=7,n=s
pos=i
तद् pos=n,g=m,c=1,n=s
मुमोह मुह् pos=v,p=3,n=s,l=lit
पपात पत् pos=v,p=3,n=s,l=lit
pos=i