Original

प्रयुज्यमानमाज्ञाय दैतेयास्त्रं महाबलः ।ब्रह्मास्त्रेणान्तरा छित्त्वा मुमोचान्यान्पतत्रिणः ॥ १७ ॥

Segmented

प्रयुज्यमानम् आज्ञाय दैतेय-अस्त्रम् महा-बलः ब्रह्मास्त्रेण अन्तरा छित्त्वा मुमोच अन्यान् पतत्रिणः

Analysis

Word Lemma Parse
प्रयुज्यमानम् प्रयुज् pos=va,g=n,c=2,n=s,f=part
आज्ञाय आज्ञा pos=vi
दैतेय दैतेय pos=n,comp=y
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
ब्रह्मास्त्रेण ब्रह्मास्त्र pos=n,g=n,c=3,n=s
अन्तरा अन्तरा pos=i
छित्त्वा छिद् pos=vi
मुमोच मुच् pos=v,p=3,n=s,l=lit
अन्यान् अन्य pos=n,g=m,c=2,n=p
पतत्रिणः पतत्रिन् pos=n,g=m,c=2,n=p