Original

छिन्नान्दृष्ट्वा तु तान्बाणान्प्रद्युम्नेन स सौभराट् ।आसुरीं दारुणीं मायामास्थाय व्यसृजच्छरान् ॥ १६ ॥

Segmented

छिन्नान् दृष्ट्वा तु तान् बाणान् प्रद्युम्नेन स सौभ-राज् आसुरीम् दारुणीम् मायाम् आस्थाय व्यसृजत् शरान्

Analysis

Word Lemma Parse
छिन्नान् छिद् pos=va,g=m,c=2,n=p,f=part
दृष्ट्वा दृश् pos=vi
तु तु pos=i
तान् तद् pos=n,g=m,c=2,n=p
बाणान् बाण pos=n,g=m,c=2,n=p
प्रद्युम्नेन प्रद्युम्न pos=n,g=m,c=3,n=s
तद् pos=n,g=m,c=1,n=s
सौभ सौभ pos=n,comp=y
राज् राज् pos=n,g=m,c=1,n=s
आसुरीम् आसुर pos=a,g=f,c=2,n=s
दारुणीम् दारुण pos=a,g=f,c=2,n=s
मायाम् माया pos=n,g=f,c=2,n=s
आस्थाय आस्था pos=vi
व्यसृजत् विसृज् pos=v,p=3,n=s,l=lan
शरान् शर pos=n,g=m,c=2,n=p