Original

ततो बाणान्बहुविधान्पुनरेव स सौभराट् ।मुमोच तनये वीरे मम रुक्मिणिनन्दने ॥ १४ ॥

Segmented

ततो बाणान् बहुविधान् पुनः एव स सौभ-राज् मुमोच तनये वीरे मम रुक्मिणिनन्दने

Analysis

Word Lemma Parse
ततो ततस् pos=i
बाणान् बाण pos=n,g=m,c=2,n=p
बहुविधान् बहुविध pos=a,g=m,c=2,n=p
पुनः पुनर् pos=i
एव एव pos=i
तद् pos=n,g=m,c=1,n=s
सौभ सौभ pos=n,comp=y
राज् राज् pos=n,g=m,c=1,n=s
मुमोच मुच् pos=v,p=3,n=s,l=lit
तनये तनय pos=n,g=m,c=7,n=s
वीरे वीर pos=n,g=m,c=7,n=s
मम मद् pos=n,g=,c=6,n=s
रुक्मिणिनन्दने रुक्मिणिनन्दन pos=n,g=m,c=7,n=s