Original

दारुकस्य सुतस्तं तु बाणवेगमचिन्तयन् ।भूय एव महाबाहो प्रययौ हयसंमतः ॥ १३ ॥

Segmented

दारुकस्य सुतस् तम् तु बाण-वेगम् अचिन्तयन् भूय एव महा-बाहो प्रययौ हय-संमतः

Analysis

Word Lemma Parse
दारुकस्य दारुक pos=n,g=m,c=6,n=s
सुतस् सुत pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
तु तु pos=i
बाण बाण pos=n,comp=y
वेगम् वेग pos=n,g=m,c=2,n=s
अचिन्तयन् अचिन्तयत् pos=a,g=m,c=1,n=s
भूय भूयस् pos=i
एव एव pos=i
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
प्रययौ प्रया pos=v,p=3,n=s,l=lit
हय हय pos=n,comp=y
संमतः सम्मन् pos=va,g=m,c=1,n=s,f=part