Original

अमृष्यमाणोऽपसव्यं प्रद्युम्नेन स सौभराट् ।यन्तारमस्य सहसा त्रिभिर्बाणैः समर्पयत् ॥ १२ ॥

Segmented

अमृष्यमाणो ऽपसव्यम् प्रद्युम्नेन स सौभ-राज् यन्तारम् अस्य सहसा त्रिभिः बाणैः समर्पयत्

Analysis

Word Lemma Parse
अमृष्यमाणो अमृष्यमाण pos=a,g=m,c=1,n=s
ऽपसव्यम् अपसव्य pos=a,g=n,c=2,n=s
प्रद्युम्नेन प्रद्युम्न pos=n,g=m,c=3,n=s
तद् pos=n,g=m,c=1,n=s
सौभ सौभ pos=n,comp=y
राज् राज् pos=n,g=m,c=1,n=s
यन्तारम् यन्तृ pos=n,g=m,c=2,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
सहसा सहस् pos=n,g=n,c=3,n=s
त्रिभिः त्रि pos=n,g=m,c=3,n=p
बाणैः बाण pos=n,g=m,c=3,n=p
समर्पयत् समर्पय् pos=v,p=3,n=s,l=lan