Original

सोऽपसव्यां चमूं तस्य शाल्वस्य भरतर्षभ ।चकार नातियत्नेन तदद्भुतमिवाभवत् ॥ ११ ॥

Segmented

सो ऽपसव्याम् चमूम् तस्य शाल्वस्य भरत-ऋषभ चकार न अतियत्नेन तद् अद्भुतम् इव अभवत्

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽपसव्याम् अपसव्य pos=a,g=f,c=2,n=s
चमूम् चमू pos=n,g=f,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
शाल्वस्य शाल्व pos=n,g=m,c=6,n=s
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
चकार कृ pos=v,p=3,n=s,l=lit
pos=i
अतियत्नेन अतियत्न pos=n,g=m,c=3,n=s
तद् तद् pos=n,g=n,c=1,n=s
अद्भुतम् अद्भुत pos=a,g=n,c=1,n=s
इव इव pos=i
अभवत् भू pos=v,p=3,n=s,l=lan