Original

ते हस्तलाघवोपेतं विज्ञाय नृप दारुकिम् ।दह्यमाना इव तदा पस्पृशुश्चरणैर्महीम् ॥ १० ॥

Segmented

ते हस्त-लाघव-उपेतम् विज्ञाय नृप दारुकिम् दह्यमाना इव तदा पस्पृशुः चरणैः महीम्

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
हस्त हस्त pos=n,comp=y
लाघव लाघव pos=n,comp=y
उपेतम् उपे pos=va,g=m,c=2,n=s,f=part
विज्ञाय विज्ञा pos=vi
नृप नृप pos=n,g=m,c=8,n=s
दारुकिम् दारुकि pos=n,g=m,c=2,n=s
दह्यमाना दह् pos=va,g=m,c=1,n=p,f=part
इव इव pos=i
तदा तदा pos=i
पस्पृशुः स्पृश् pos=v,p=3,n=p,l=lit
चरणैः चरण pos=n,g=m,c=3,n=p
महीम् मही pos=n,g=f,c=2,n=s