Original

वासुदेव उवाच ।एवमुक्तस्तु कौन्तेय सूतपुत्रस्तदा मृधे ।प्रद्युम्नमब्रवीच्छ्लक्ष्णं मधुरं वाक्यमञ्जसा ॥ १ ॥

Segmented

वासुदेव उवाच एवम् उक्तस् तु कौन्तेय सूत-पुत्रः तदा मृधे प्रद्युम्नम् अब्रवीत् श्लक्ष्णम् मधुरम् वाक्यम् अञ्जसा

Analysis

Word Lemma Parse
वासुदेव वासुदेव pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
उक्तस् वच् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
कौन्तेय कौन्तेय pos=n,g=m,c=8,n=s
सूत सूत pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
तदा तदा pos=i
मृधे मृध pos=n,g=m,c=7,n=s
प्रद्युम्नम् प्रद्युम्न pos=n,g=m,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
श्लक्ष्णम् श्लक्ष्ण pos=a,g=n,c=2,n=s
मधुरम् मधुर pos=a,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अञ्जसा अञ्जसा pos=i